Śrīkoṣa
Chapter 34

Verse 34.92

यातुवारुणयोर्मंध्ये क्षीरान्नेन बलिं क्षिपेत्।
व्याघ्रारूढ महाबाहो शङ्कुकर्ण चतुर्भुज।। 34.92 ।।