Śrīkoṣa
Chapter 34

Verse 34.101

वायुसोमान्तरे ध्यात्वा मुद्गन्नेन बलिं क्षिपेत्।
सिंहारूढ महाबाहो चक्रशक्तिधनुर्धर।। 34.101 ।।