Śrīkoṣa
Chapter 6

Verse 6.6

गर्भयुक्तशिलादारु वर्जयेद्देवतालये।
कुर्याच्चेदामयी स स्याद्यजमानो न संशयः।। 6.6 ।।