Śrīkoṣa
Chapter 34

Verse 34.102

लक्ष्मीशोत्सवसेवार्थमागच्छ त्वं महाबल।
स्वरो निषादस्तालं तु भद्रो हंसध्वनिस्तु सः।। 34.102 ।।