Śrīkoṣa
Chapter 34

Verse 34.109

द्विनेत्रं शुक्लवसनं प्राञ्जलिं सिद्धनायकम्।
एवं सिद्धपदे ध्यात्वा मरीच्यन्नं बलिं क्षिपेत्।। 34.109 ।।