Śrīkoṣa
Chapter 6

Verse 6.7

देवतान्तरसद्मस्थं न गृह्णीयाच्छिलादिकम्।
जीर्णालयाद् गृहीत्वा य आलयं कारयेद्यदि।। 6.7 ।।