Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 34
Verse 34.113
Previous
Next
Original
द्विनेत्रं पन्नगाधीशं किरीटफणमण्डितम्।
अनन्तमेवमाराध्य शर्करान्नं बलिं क्षिपेत्।। 34.113 ।।
Previous Verse
Next Verse