Śrīkoṣa
Chapter 34

Verse 34.114

कूर्मस्थ नागभूपाल सहस्रफणमण्डित।
लक्ष्मीशोत्सवसेवार्थमागच्छ त्वं सहानुगैः।। 34.114 ।।