Śrīkoṣa
Chapter 34

Verse 34.119

घण्टा रागो निषादश्च स्वरस्तालस्तु वै ध्रुवः।
नृत्तं कमलमित्याहुर्ब्रह्मणः प्रीतिकारकम्।। 34.119 ।।