Śrīkoṣa
Chapter 34

Verse 34.121

वज्राङ्कुशधरं सौम्यं प्राञ्जलिं नीरदप्रभम्।
ध्यात्वैवं वासवं प्राच्यां गुडान्नेन बलिं क्षिपेत्।। 34.121 ।।