Śrīkoṣa
Chapter 34

Verse 34.123

समतालो नाटरागः स्वरः पञ्चमनामकः।
नृत्तं विलासमित्युक्तं पुरंदरमनःप्रियम्।। 34.123 ।।