Śrīkoṣa
Chapter 34

Verse 34.125

प्राञ्जलिं चापराभ्यां च हस्ताभ्यां स्रुक्‌स्रुवंधरम्।
ध्यात्वेत्थं वह्निकोणस्थं घृतान्नं बलिमुत्क्षिपेत्।। 34.125 ।।