Śrīkoṣa
Chapter 34

Verse 34.128

कृतान्तं महिषारूढं दण्डपाशधरं विभुम्।
बद्धाञ्जलिपुटं कृष्णं चतुर्बाहुं त्रिलोचनम्।। 34.128 ।।