Śrīkoṣa
Chapter 34

Verse 34.129

श्वेतवस्त्रधरं देवं पितॄणां गणनायकम्।
एवं ध्यात्वा यमदिशि तिलान्नेन बलिं क्षिपेत्।। 34.129 ।।