Śrīkoṣa
Chapter 6

Verse 6.10

शिलापक्वेष्टकाभ्यां तन्मूले तु शिलया भवेत्।
शिलासंग्रहणे देशे त्वधिवासादिकं चरेत्।। 6.10 ।।