Śrīkoṣa
Chapter 34

Verse 34.150

कपालशूलहस्तं च शैलराजसुताधिपम्।
ध्यात्वैवमीशकोणे तु मरीच्यन्नं बलिं क्षिपेत्।। 34.150 ।।