Śrīkoṣa
Chapter 34

Verse 34.154

न गच्छेयुर्भद्रकामस्तिष्ठेयुस्तावदेव हि।
अनादृत्योत्सवं मोहाद् दूरं यायाज्जनो यदि।। 34.154 ।।