Śrīkoṣa
Chapter 35

Verse 35.1

+++
+++
।। पञ्चत्रिंशोऽध्यायः ।।
बलिबिम्बं समभ्यर्च्य बल्यन्नानि निवेदयेत्।
नीराजनं समर्प्याथ शिबिकायां नयेद् विभुम्।। 35.1 ।।