Śrīkoṣa
Chapter 35

Verse 35.9

द्वितीयगोपुरद्वारे जयस्य विजयस्य च।
तृतीयद्वारि धातुश्च विधातुश्च बलिं क्षिपेत्।। 35.9 ।।