Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 35
Verse 35.10
Previous
Next
Original
चतुर्थे दुर्जयस्यापि ब्रवलस्य तथैव च।
पञ्चमे द्वारि शङ्खस्य पद्मस्य च निधेर्बलिम्।। 35.10 ।।
Previous Verse
Next Verse