Śrīkoṣa
Chapter 35

Verse 35.10

चतुर्थे दुर्जयस्यापि ब्रवलस्य तथैव च।
पञ्चमे द्वारि शङ्खस्य पद्मस्य च निधेर्बलिम्।। 35.10 ।।