Śrīkoṣa
Chapter 35

Verse 35.11

ततश्चतुर्मुखस्यापि बलिं तद्याद् यथाविधि।
ततो वीथिषु निर्गत्य कुमुदादिबलिं क्षिपेत्।। 35.11 ।।