Śrīkoṣa
Chapter 35

Verse 35.13

कुमुदाक्षाय तदन्वग्नये वा बलिं क्षिपेत्।
अशून्यासु च वीथीषु प्रतिलोमैः स्थितासु च।। 35.13 ।।