Śrīkoṣa
Chapter 35

Verse 35.14

न दद्याद् बलिदानं तु ह्यालयेष्वेव कारयेत्।
एवं वीथीषु सर्वत्र तत्तत्स्थानेषु देशिकः।। 35.14 ।।