Śrīkoṣa
Chapter 6

Verse 6.13

पक्वेष्टकासंग्रहस्य कथ्यते त्वधुना विधिः।
रथकारेण निर्दिष्टं क्षेत्रं गत्वा च देशिकः।। 6.13 ।।