Śrīkoṣa
Chapter 35

Verse 35.24

यानमारोपयेद् देवं वस्त्रमाल्यविभूषणैः।
अलंकृत्य रमानाथं दर्पणं च प्रदर्शयेत्।। 35.24 ।।