Śrīkoṣa
Chapter 35

Verse 35.27

कञ्चुकोष्णीषवहनाः पुष्पभूषणभूषिताः।
वहेयुर्वैष्णवा यानं ध्यायन्तो विहगेश्वरम्।। 35.27 ।।