Śrīkoṣa
Chapter 35

Verse 35.30

कौन्तिका द्रुघणाः केचित् कञ्चुकोष्णीषधारिणः।
पुरतो देवदेवस्य चतुरङ्गं बलं व्रजेत्।। 35.30 ।।