Śrīkoṣa
Chapter 35

Verse 35.31

केचिद्रथे समासीना धनुर्बाणसमन्विताः।
औपवाह्यगजारूढा गरुडध्वजधारिणः।। 35.31 ।।