Śrīkoṣa
Chapter 35

Verse 35.35

चित्राणि हेमदण्डानि रत्नदण्डानि चापरे।
तोरणानि विचित्राणि पुत्रिकाश्च सहस्रशः।। 35.35 ।।