Śrīkoṣa
Chapter 6

Verse 6.15

हुत्वाहुतीः षोडशधा मूलमन्त्रेण वै शतम्।
समिद्भिर्जुयान्मन्त्री विष्णुं पारिषदाहुतीः।। 6.15 ।।