Śrīkoṣa
Chapter 35

Verse 35.36

ध्वजान् रक्तान् सितांस्ताम्रांश्चक्रादिलिखितानपि।
शङ्खभेरीमृदङ्गाद्यैर्झल्लरीकाहली तथा।। 35.36 ।।