Śrīkoṣa
Chapter 1

Verse 1.35

]
हरेरित्थं वचः श्रुत्वा कृताञ्जलिपुटोऽब्रुवम्।
जन्मकोटिसहस्राणि मयावाप्तानि वै हरे।। 1.35 ।।