Śrīkoṣa
Chapter 35

Verse 35.49

शास्त्रेषु नैपुणं सर्वं प्रदर्शयितुमुद्यताः।
भट्टाचार्यः साधकाश्च हरेर्वाहनदक्षिणे।। 35.49 ।।