Śrīkoṣa
Chapter 35

Verse 35.50

[स्वर्णयज्ञोपवीतानि कटिसूत्राणि रत्नवत्।
कुण्डलानि विचित्राणि कङ्कणानि बहूनि च।। 35.50 ।।