Śrīkoṣa
Chapter 35

Verse 35.59

संप्राप्तपञ्चसंस्कारा वैष्णवी भाविता स्वयम्।
नीराजनार्थं देवस्य तालोत्सेधं सलक्षणम्।। 35.59 ।।