Śrīkoṣa
Chapter 35

Verse 35.62

आज्यावसिक्तवर्तिञ्च स्थापयेच्चतुरङ्गुलाम्।
पाकशालाग्निनादीप्य वाद्यघोषपुरःसरम्।। 35.62 ।।