Śrīkoṣa
Chapter 6

Verse 6.18

हुत्वा पूर्णाहुतिं चापि प्राच्यादिषु यथाक्रमम्।
मन्त्रमेतं समुच्चार्य बलिं दद्याद् गुरूत्तमः।। 6.18 ।।