Śrīkoṣa
Chapter 35

Verse 35.68

आज्यवर्तिसमेतानि पञ्चषट्‌सप्तवाष्ट वा।
दास्यो गृहीत्वा पुरतो घटदीपस्य वै रमे।। 35.68 ।।