Śrīkoṣa
Chapter 35

Verse 35.70

क्षिपेयुर्दीपिकाः सर्वा यद्वा नीराजनं चरेत्।
सशर्करं मुद्गदलं पृथुकं च निवेद्य च।। 35.70 ।।