Śrīkoṣa
Chapter 35

Verse 35.72

यागमन्दिरमानाय्य वेदैस्तं परितोषयेत्।
चतुःस्थानं प्रदर्श्याथ पुनर्नीराजनं चरेत्।। 35.72 ।।