Śrīkoṣa
Chapter 35

Verse 35.78

शय्यां प्रतिदिनं कुर्याच्छ्रीभूमीसहितं तु वा।
दर्शयेच्च चतुःस्थानं मूलबिम्बं च कालयोः।। 35.78 ।।