Śrīkoṣa
Chapter 36

Verse 36.5

शङ्खचक्राद्यायुधानि परिवाराणि यस्य वै।
ब्रह्मादीनां च सर्वेषां योऽन्तर्यामी च तिष्ठति।। 36.5 ।।