Śrīkoṣa
Chapter 36

Verse 36.6

तस्मै जगत्स्वरूपाय वासुदेवाय होमयेत्।
ब्रह्मरूपी श्यामवर्णः पद्मनाभश्च सानुगः।। 36.6 ।।