Śrīkoṣa
Chapter 36

Verse 36.16

भूताधिपः पद्मनाभो बन्धूकसदृशप्रभः।
पश्वाधीशो नीलवर्णः कृष्णः सपरिवारकः।। 36.16 ।।