Śrīkoṣa
Chapter 36

Verse 36.28

एवं दिवा रजन्यां च नित्यपूजापुरःसरम्।
विशेषयजनं कुर्याद् बल्यन्तं देशिकोत्तमः।। 36.28 ।।