Śrīkoṣa
Chapter 36

Verse 36.31

अर्घ्यादिभिः समभ्यर्च्य ताम्बूलं च निवेदयेत्।
दर्पणं च प्रदर्श्याथ नीराजनपुरःसरम्।। 36.31 ।।