Śrīkoṣa
Chapter 36

Verse 36.37

अर्हणं तर्पणं चैव ततो नीराजनं चरेत्।
एवं वीथीष्वहरहर्भ्रामयित्वा रमापतिम्।। 35.37 ।।