Śrīkoṣa
Chapter 36

Verse 36.41

पायसं च गुडापूपं माषापूपं च लड्डुकम्।
अन्यानि भक्ष्यभोज्यानि लेह्यानि विविधानि च।। 35.41 ।।