Śrīkoṣa
Chapter 36

Verse 36.49

षष्ठेऽहनि गजारोहात् पूर्वं देशिकसत्तमः।
उद्याने मण्डपे वापि देवस्य पुरतो भुवि।। 35.49 ।।