Śrīkoṣa
Chapter 36

Verse 36.64

सायाह्नसमये प्राप्ते श्रिया सार्धं जगत्पतिम्।
वाहनं गजमारोप्य भ्रामयेद् वीथिषु क्रमात्।। 35.64 ।।